Declension table of ?riṇviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṇviṣyamāṇā riṇviṣyamāṇe riṇviṣyamāṇāḥ
Vocativeriṇviṣyamāṇe riṇviṣyamāṇe riṇviṣyamāṇāḥ
Accusativeriṇviṣyamāṇām riṇviṣyamāṇe riṇviṣyamāṇāḥ
Instrumentalriṇviṣyamāṇayā riṇviṣyamāṇābhyām riṇviṣyamāṇābhiḥ
Dativeriṇviṣyamāṇāyai riṇviṣyamāṇābhyām riṇviṣyamāṇābhyaḥ
Ablativeriṇviṣyamāṇāyāḥ riṇviṣyamāṇābhyām riṇviṣyamāṇābhyaḥ
Genitiveriṇviṣyamāṇāyāḥ riṇviṣyamāṇayoḥ riṇviṣyamāṇānām
Locativeriṇviṣyamāṇāyām riṇviṣyamāṇayoḥ riṇviṣyamāṇāsu

Adverb -riṇviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria