Declension table of ?riṇvanīya

Deva

NeuterSingularDualPlural
Nominativeriṇvanīyam riṇvanīye riṇvanīyāni
Vocativeriṇvanīya riṇvanīye riṇvanīyāni
Accusativeriṇvanīyam riṇvanīye riṇvanīyāni
Instrumentalriṇvanīyena riṇvanīyābhyām riṇvanīyaiḥ
Dativeriṇvanīyāya riṇvanīyābhyām riṇvanīyebhyaḥ
Ablativeriṇvanīyāt riṇvanīyābhyām riṇvanīyebhyaḥ
Genitiveriṇvanīyasya riṇvanīyayoḥ riṇvanīyānām
Locativeriṇvanīye riṇvanīyayoḥ riṇvanīyeṣu

Compound riṇvanīya -

Adverb -riṇvanīyam -riṇvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria