Declension table of ?riṇvanīya

Deva

MasculineSingularDualPlural
Nominativeriṇvanīyaḥ riṇvanīyau riṇvanīyāḥ
Vocativeriṇvanīya riṇvanīyau riṇvanīyāḥ
Accusativeriṇvanīyam riṇvanīyau riṇvanīyān
Instrumentalriṇvanīyena riṇvanīyābhyām riṇvanīyaiḥ riṇvanīyebhiḥ
Dativeriṇvanīyāya riṇvanīyābhyām riṇvanīyebhyaḥ
Ablativeriṇvanīyāt riṇvanīyābhyām riṇvanīyebhyaḥ
Genitiveriṇvanīyasya riṇvanīyayoḥ riṇvanīyānām
Locativeriṇvanīye riṇvanīyayoḥ riṇvanīyeṣu

Compound riṇvanīya -

Adverb -riṇvanīyam -riṇvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria