Conjugation tables of ?reṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstreṭāmi reṭāvaḥ reṭāmaḥ
Secondreṭasi reṭathaḥ reṭatha
Thirdreṭati reṭataḥ reṭanti


MiddleSingularDualPlural
Firstreṭe reṭāvahe reṭāmahe
Secondreṭase reṭethe reṭadhve
Thirdreṭate reṭete reṭante


PassiveSingularDualPlural
Firstreṭye reṭyāvahe reṭyāmahe
Secondreṭyase reṭyethe reṭyadhve
Thirdreṭyate reṭyete reṭyante


Imperfect

ActiveSingularDualPlural
Firstareṭam areṭāva areṭāma
Secondareṭaḥ areṭatam areṭata
Thirdareṭat areṭatām areṭan


MiddleSingularDualPlural
Firstareṭe areṭāvahi areṭāmahi
Secondareṭathāḥ areṭethām areṭadhvam
Thirdareṭata areṭetām areṭanta


PassiveSingularDualPlural
Firstareṭye areṭyāvahi areṭyāmahi
Secondareṭyathāḥ areṭyethām areṭyadhvam
Thirdareṭyata areṭyetām areṭyanta


Optative

ActiveSingularDualPlural
Firstreṭeyam reṭeva reṭema
Secondreṭeḥ reṭetam reṭeta
Thirdreṭet reṭetām reṭeyuḥ


MiddleSingularDualPlural
Firstreṭeya reṭevahi reṭemahi
Secondreṭethāḥ reṭeyāthām reṭedhvam
Thirdreṭeta reṭeyātām reṭeran


PassiveSingularDualPlural
Firstreṭyeya reṭyevahi reṭyemahi
Secondreṭyethāḥ reṭyeyāthām reṭyedhvam
Thirdreṭyeta reṭyeyātām reṭyeran


Imperative

ActiveSingularDualPlural
Firstreṭāni reṭāva reṭāma
Secondreṭa reṭatam reṭata
Thirdreṭatu reṭatām reṭantu


MiddleSingularDualPlural
Firstreṭai reṭāvahai reṭāmahai
Secondreṭasva reṭethām reṭadhvam
Thirdreṭatām reṭetām reṭantām


PassiveSingularDualPlural
Firstreṭyai reṭyāvahai reṭyāmahai
Secondreṭyasva reṭyethām reṭyadhvam
Thirdreṭyatām reṭyetām reṭyantām


Future

ActiveSingularDualPlural
Firstreṭiṣyāmi reṭiṣyāvaḥ reṭiṣyāmaḥ
Secondreṭiṣyasi reṭiṣyathaḥ reṭiṣyatha
Thirdreṭiṣyati reṭiṣyataḥ reṭiṣyanti


MiddleSingularDualPlural
Firstreṭiṣye reṭiṣyāvahe reṭiṣyāmahe
Secondreṭiṣyase reṭiṣyethe reṭiṣyadhve
Thirdreṭiṣyate reṭiṣyete reṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstreṭitāsmi reṭitāsvaḥ reṭitāsmaḥ
Secondreṭitāsi reṭitāsthaḥ reṭitāstha
Thirdreṭitā reṭitārau reṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstrareṭa rareṭiva rareṭima
Secondrareṭitha rareṭathuḥ rareṭa
Thirdrareṭa rareṭatuḥ rareṭuḥ


MiddleSingularDualPlural
Firstrareṭe rareṭivahe rareṭimahe
Secondrareṭiṣe rareṭāthe rareṭidhve
Thirdrareṭe rareṭāte rareṭire


Benedictive

ActiveSingularDualPlural
Firstreṭyāsam reṭyāsva reṭyāsma
Secondreṭyāḥ reṭyāstam reṭyāsta
Thirdreṭyāt reṭyāstām reṭyāsuḥ

Participles

Past Passive Participle
reṭṭa m. n. reṭṭā f.

Past Active Participle
reṭṭavat m. n. reṭṭavatī f.

Present Active Participle
reṭat m. n. reṭantī f.

Present Middle Participle
reṭamāna m. n. reṭamānā f.

Present Passive Participle
reṭyamāna m. n. reṭyamānā f.

Future Active Participle
reṭiṣyat m. n. reṭiṣyantī f.

Future Middle Participle
reṭiṣyamāṇa m. n. reṭiṣyamāṇā f.

Future Passive Participle
reṭitavya m. n. reṭitavyā f.

Future Passive Participle
reṭya m. n. reṭyā f.

Future Passive Participle
reṭanīya m. n. reṭanīyā f.

Perfect Active Participle
rareṭvas m. n. rareṭuṣī f.

Perfect Middle Participle
rareṭāna m. n. rareṭānā f.

Indeclinable forms

Infinitive
reṭitum

Absolutive
reṭṭvā

Absolutive
-reṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria