Declension table of ?reṭitavya

Deva

MasculineSingularDualPlural
Nominativereṭitavyaḥ reṭitavyau reṭitavyāḥ
Vocativereṭitavya reṭitavyau reṭitavyāḥ
Accusativereṭitavyam reṭitavyau reṭitavyān
Instrumentalreṭitavyena reṭitavyābhyām reṭitavyaiḥ reṭitavyebhiḥ
Dativereṭitavyāya reṭitavyābhyām reṭitavyebhyaḥ
Ablativereṭitavyāt reṭitavyābhyām reṭitavyebhyaḥ
Genitivereṭitavyasya reṭitavyayoḥ reṭitavyānām
Locativereṭitavye reṭitavyayoḥ reṭitavyeṣu

Compound reṭitavya -

Adverb -reṭitavyam -reṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria