Declension table of ?reṭanīya

Deva

MasculineSingularDualPlural
Nominativereṭanīyaḥ reṭanīyau reṭanīyāḥ
Vocativereṭanīya reṭanīyau reṭanīyāḥ
Accusativereṭanīyam reṭanīyau reṭanīyān
Instrumentalreṭanīyena reṭanīyābhyām reṭanīyaiḥ reṭanīyebhiḥ
Dativereṭanīyāya reṭanīyābhyām reṭanīyebhyaḥ
Ablativereṭanīyāt reṭanīyābhyām reṭanīyebhyaḥ
Genitivereṭanīyasya reṭanīyayoḥ reṭanīyānām
Locativereṭanīye reṭanīyayoḥ reṭanīyeṣu

Compound reṭanīya -

Adverb -reṭanīyam -reṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria