Declension table of ?reṭiṣyat

Deva

MasculineSingularDualPlural
Nominativereṭiṣyan reṭiṣyantau reṭiṣyantaḥ
Vocativereṭiṣyan reṭiṣyantau reṭiṣyantaḥ
Accusativereṭiṣyantam reṭiṣyantau reṭiṣyataḥ
Instrumentalreṭiṣyatā reṭiṣyadbhyām reṭiṣyadbhiḥ
Dativereṭiṣyate reṭiṣyadbhyām reṭiṣyadbhyaḥ
Ablativereṭiṣyataḥ reṭiṣyadbhyām reṭiṣyadbhyaḥ
Genitivereṭiṣyataḥ reṭiṣyatoḥ reṭiṣyatām
Locativereṭiṣyati reṭiṣyatoḥ reṭiṣyatsu

Compound reṭiṣyat -

Adverb -reṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria