Declension table of ?reṭantī

Deva

FeminineSingularDualPlural
Nominativereṭantī reṭantyau reṭantyaḥ
Vocativereṭanti reṭantyau reṭantyaḥ
Accusativereṭantīm reṭantyau reṭantīḥ
Instrumentalreṭantyā reṭantībhyām reṭantībhiḥ
Dativereṭantyai reṭantībhyām reṭantībhyaḥ
Ablativereṭantyāḥ reṭantībhyām reṭantībhyaḥ
Genitivereṭantyāḥ reṭantyoḥ reṭantīnām
Locativereṭantyām reṭantyoḥ reṭantīṣu

Compound reṭanti - reṭantī -

Adverb -reṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria