Declension table of ?reṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativereṭiṣyamāṇā reṭiṣyamāṇe reṭiṣyamāṇāḥ
Vocativereṭiṣyamāṇe reṭiṣyamāṇe reṭiṣyamāṇāḥ
Accusativereṭiṣyamāṇām reṭiṣyamāṇe reṭiṣyamāṇāḥ
Instrumentalreṭiṣyamāṇayā reṭiṣyamāṇābhyām reṭiṣyamāṇābhiḥ
Dativereṭiṣyamāṇāyai reṭiṣyamāṇābhyām reṭiṣyamāṇābhyaḥ
Ablativereṭiṣyamāṇāyāḥ reṭiṣyamāṇābhyām reṭiṣyamāṇābhyaḥ
Genitivereṭiṣyamāṇāyāḥ reṭiṣyamāṇayoḥ reṭiṣyamāṇānām
Locativereṭiṣyamāṇāyām reṭiṣyamāṇayoḥ reṭiṣyamāṇāsu

Adverb -reṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria