Conjugation tables of pruṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpruṣṇāmi pruṣṇīvaḥ pruṣṇīmaḥ
Secondpruṣṇāsi pruṣṇīthaḥ pruṣṇītha
Thirdpruṣṇāti pruṣṇītaḥ pruṣṇanti


MiddleSingularDualPlural
Firstpruṣṇe pruṣṇīvahe pruṣṇīmahe
Secondpruṣṇīṣe pruṣṇāthe pruṣṇīdhve
Thirdpruṣṇīte pruṣṇāte pruṣṇate


PassiveSingularDualPlural
Firstpruṣye pruṣyāvahe pruṣyāmahe
Secondpruṣyase pruṣyethe pruṣyadhve
Thirdpruṣyate pruṣyete pruṣyante


Imperfect

ActiveSingularDualPlural
Firstapruṣṇām apruṣṇīva apruṣṇīma
Secondapruṣṇāḥ apruṣṇītam apruṣṇīta
Thirdapruṣṇāt apruṣṇītām apruṣṇan


MiddleSingularDualPlural
Firstapruṣṇi apruṣṇīvahi apruṣṇīmahi
Secondapruṣṇīthāḥ apruṣṇāthām apruṣṇīdhvam
Thirdapruṣṇīta apruṣṇātām apruṣṇata


PassiveSingularDualPlural
Firstapruṣye apruṣyāvahi apruṣyāmahi
Secondapruṣyathāḥ apruṣyethām apruṣyadhvam
Thirdapruṣyata apruṣyetām apruṣyanta


Optative

ActiveSingularDualPlural
Firstpruṣṇīyām pruṣṇīyāva pruṣṇīyāma
Secondpruṣṇīyāḥ pruṣṇīyātam pruṣṇīyāta
Thirdpruṣṇīyāt pruṣṇīyātām pruṣṇīyuḥ


MiddleSingularDualPlural
Firstpruṣṇīya pruṣṇīvahi pruṣṇīmahi
Secondpruṣṇīthāḥ pruṣṇīyāthām pruṣṇīdhvam
Thirdpruṣṇīta pruṣṇīyātām pruṣṇīran


PassiveSingularDualPlural
Firstpruṣyeya pruṣyevahi pruṣyemahi
Secondpruṣyethāḥ pruṣyeyāthām pruṣyedhvam
Thirdpruṣyeta pruṣyeyātām pruṣyeran


Imperative

ActiveSingularDualPlural
Firstpruṣṇāni pruṣṇāva pruṣṇāma
Secondpruṣāṇa pruṣṇītam pruṣṇīta
Thirdpruṣṇātu pruṣṇītām pruṣṇantu


MiddleSingularDualPlural
Firstpruṣṇai pruṣṇāvahai pruṣṇāmahai
Secondpruṣṇīṣva pruṣṇāthām pruṣṇīdhvam
Thirdpruṣṇītām pruṣṇātām pruṣṇatām


PassiveSingularDualPlural
Firstpruṣyai pruṣyāvahai pruṣyāmahai
Secondpruṣyasva pruṣyethām pruṣyadhvam
Thirdpruṣyatām pruṣyetām pruṣyantām


Future

ActiveSingularDualPlural
Firstproṣiṣyāmi proṣiṣyāvaḥ proṣiṣyāmaḥ
Secondproṣiṣyasi proṣiṣyathaḥ proṣiṣyatha
Thirdproṣiṣyati proṣiṣyataḥ proṣiṣyanti


MiddleSingularDualPlural
Firstproṣiṣye proṣiṣyāvahe proṣiṣyāmahe
Secondproṣiṣyase proṣiṣyethe proṣiṣyadhve
Thirdproṣiṣyate proṣiṣyete proṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstproṣitāsmi proṣitāsvaḥ proṣitāsmaḥ
Secondproṣitāsi proṣitāsthaḥ proṣitāstha
Thirdproṣitā proṣitārau proṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuproṣa pupruṣiva pupruṣima
Secondpuproṣitha pupruṣathuḥ pupruṣa
Thirdpuproṣa pupruṣatuḥ pupruṣuḥ


MiddleSingularDualPlural
Firstpupruṣe pupruṣivahe pupruṣimahe
Secondpupruṣiṣe pupruṣāthe pupruṣidhve
Thirdpupruṣe pupruṣāte pupruṣire


Aorist

ActiveSingularDualPlural
Firstaproṣiṣam aproṣiṣva aproṣiṣma
Secondaproṣīḥ aproṣiṣṭam aproṣiṣṭa
Thirdaproṣīt aproṣiṣṭām aproṣiṣuḥ


MiddleSingularDualPlural
Firstaproṣiṣi aproṣiṣvahi aproṣiṣmahi
Secondaproṣiṣṭhāḥ aproṣiṣāthām aproṣidhvam
Thirdaproṣiṣṭa aproṣiṣātām aproṣiṣata


Benedictive

ActiveSingularDualPlural
Firstpruṣyāsam pruṣyāsva pruṣyāsma
Secondpruṣyāḥ pruṣyāstam pruṣyāsta
Thirdpruṣyāt pruṣyāstām pruṣyāsuḥ

Participles

Past Passive Participle
pruṣita m. n. pruṣitā f.

Past Active Participle
pruṣitavat m. n. pruṣitavatī f.

Present Active Participle
pruṣṇat m. n. pruṣṇatī f.

Present Middle Participle
pruṣṇāna m. n. pruṣṇānā f.

Present Passive Participle
pruṣyamāṇa m. n. pruṣyamāṇā f.

Future Active Participle
proṣiṣyat m. n. proṣiṣyantī f.

Future Middle Participle
proṣiṣyamāṇa m. n. proṣiṣyamāṇā f.

Future Passive Participle
proṣitavya m. n. proṣitavyā f.

Future Passive Participle
proṣya m. n. proṣyā f.

Future Passive Participle
proṣaṇīya m. n. proṣaṇīyā f.

Perfect Active Participle
pupruṣvas m. n. pupruṣuṣī f.

Perfect Middle Participle
pupruṣāṇa m. n. pupruṣāṇā f.

Indeclinable forms

Infinitive
proṣitum

Absolutive
proṣitvā

Absolutive
pruṣitvā

Absolutive
-pruṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria