Declension table of ?proṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeproṣiṣyantī proṣiṣyantyau proṣiṣyantyaḥ
Vocativeproṣiṣyanti proṣiṣyantyau proṣiṣyantyaḥ
Accusativeproṣiṣyantīm proṣiṣyantyau proṣiṣyantīḥ
Instrumentalproṣiṣyantyā proṣiṣyantībhyām proṣiṣyantībhiḥ
Dativeproṣiṣyantyai proṣiṣyantībhyām proṣiṣyantībhyaḥ
Ablativeproṣiṣyantyāḥ proṣiṣyantībhyām proṣiṣyantībhyaḥ
Genitiveproṣiṣyantyāḥ proṣiṣyantyoḥ proṣiṣyantīnām
Locativeproṣiṣyantyām proṣiṣyantyoḥ proṣiṣyantīṣu

Compound proṣiṣyanti - proṣiṣyantī -

Adverb -proṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria