Declension table of ?pruṣitavatī

Deva

FeminineSingularDualPlural
Nominativepruṣitavatī pruṣitavatyau pruṣitavatyaḥ
Vocativepruṣitavati pruṣitavatyau pruṣitavatyaḥ
Accusativepruṣitavatīm pruṣitavatyau pruṣitavatīḥ
Instrumentalpruṣitavatyā pruṣitavatībhyām pruṣitavatībhiḥ
Dativepruṣitavatyai pruṣitavatībhyām pruṣitavatībhyaḥ
Ablativepruṣitavatyāḥ pruṣitavatībhyām pruṣitavatībhyaḥ
Genitivepruṣitavatyāḥ pruṣitavatyoḥ pruṣitavatīnām
Locativepruṣitavatyām pruṣitavatyoḥ pruṣitavatīṣu

Compound pruṣitavati - pruṣitavatī -

Adverb -pruṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria