Declension table of ?pruṣita

Deva

NeuterSingularDualPlural
Nominativepruṣitam pruṣite pruṣitāni
Vocativepruṣita pruṣite pruṣitāni
Accusativepruṣitam pruṣite pruṣitāni
Instrumentalpruṣitena pruṣitābhyām pruṣitaiḥ
Dativepruṣitāya pruṣitābhyām pruṣitebhyaḥ
Ablativepruṣitāt pruṣitābhyām pruṣitebhyaḥ
Genitivepruṣitasya pruṣitayoḥ pruṣitānām
Locativepruṣite pruṣitayoḥ pruṣiteṣu

Compound pruṣita -

Adverb -pruṣitam -pruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria