Declension table of ?pruṣṇatī

Deva

FeminineSingularDualPlural
Nominativepruṣṇatī pruṣṇatyau pruṣṇatyaḥ
Vocativepruṣṇati pruṣṇatyau pruṣṇatyaḥ
Accusativepruṣṇatīm pruṣṇatyau pruṣṇatīḥ
Instrumentalpruṣṇatyā pruṣṇatībhyām pruṣṇatībhiḥ
Dativepruṣṇatyai pruṣṇatībhyām pruṣṇatībhyaḥ
Ablativepruṣṇatyāḥ pruṣṇatībhyām pruṣṇatībhyaḥ
Genitivepruṣṇatyāḥ pruṣṇatyoḥ pruṣṇatīnām
Locativepruṣṇatyām pruṣṇatyoḥ pruṣṇatīṣu

Compound pruṣṇati - pruṣṇatī -

Adverb -pruṣṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria