Conjugation tables of panth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpanthāmi panthāvaḥ panthāmaḥ
Secondpanthasi panthathaḥ panthatha
Thirdpanthati panthataḥ panthanti


MiddleSingularDualPlural
Firstpanthe panthāvahe panthāmahe
Secondpanthase panthethe panthadhve
Thirdpanthate panthete panthante


PassiveSingularDualPlural
Firstpanthye panthyāvahe panthyāmahe
Secondpanthyase panthyethe panthyadhve
Thirdpanthyate panthyete panthyante


Imperfect

ActiveSingularDualPlural
Firstapantham apanthāva apanthāma
Secondapanthaḥ apanthatam apanthata
Thirdapanthat apanthatām apanthan


MiddleSingularDualPlural
Firstapanthe apanthāvahi apanthāmahi
Secondapanthathāḥ apanthethām apanthadhvam
Thirdapanthata apanthetām apanthanta


PassiveSingularDualPlural
Firstapanthye apanthyāvahi apanthyāmahi
Secondapanthyathāḥ apanthyethām apanthyadhvam
Thirdapanthyata apanthyetām apanthyanta


Optative

ActiveSingularDualPlural
Firstpantheyam pantheva panthema
Secondpantheḥ panthetam pantheta
Thirdpanthet panthetām pantheyuḥ


MiddleSingularDualPlural
Firstpantheya panthevahi panthemahi
Secondpanthethāḥ pantheyāthām panthedhvam
Thirdpantheta pantheyātām pantheran


PassiveSingularDualPlural
Firstpanthyeya panthyevahi panthyemahi
Secondpanthyethāḥ panthyeyāthām panthyedhvam
Thirdpanthyeta panthyeyātām panthyeran


Imperative

ActiveSingularDualPlural
Firstpanthāni panthāva panthāma
Secondpantha panthatam panthata
Thirdpanthatu panthatām panthantu


MiddleSingularDualPlural
Firstpanthai panthāvahai panthāmahai
Secondpanthasva panthethām panthadhvam
Thirdpanthatām panthetām panthantām


PassiveSingularDualPlural
Firstpanthyai panthyāvahai panthyāmahai
Secondpanthyasva panthyethām panthyadhvam
Thirdpanthyatām panthyetām panthyantām


Future

ActiveSingularDualPlural
Firstpanthiṣyāmi panthiṣyāvaḥ panthiṣyāmaḥ
Secondpanthiṣyasi panthiṣyathaḥ panthiṣyatha
Thirdpanthiṣyati panthiṣyataḥ panthiṣyanti


MiddleSingularDualPlural
Firstpanthiṣye panthiṣyāvahe panthiṣyāmahe
Secondpanthiṣyase panthiṣyethe panthiṣyadhve
Thirdpanthiṣyate panthiṣyete panthiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpanthitāsmi panthitāsvaḥ panthitāsmaḥ
Secondpanthitāsi panthitāsthaḥ panthitāstha
Thirdpanthitā panthitārau panthitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapantha papanthiva papanthima
Secondpapanthitha papanthathuḥ papantha
Thirdpapantha papanthatuḥ papanthuḥ


MiddleSingularDualPlural
Firstpapanthe papanthivahe papanthimahe
Secondpapanthiṣe papanthāthe papanthidhve
Thirdpapanthe papanthāte papanthire


Benedictive

ActiveSingularDualPlural
Firstpanthyāsam panthyāsva panthyāsma
Secondpanthyāḥ panthyāstam panthyāsta
Thirdpanthyāt panthyāstām panthyāsuḥ

Participles

Past Passive Participle
panthita m. n. panthitā f.

Past Active Participle
panthitavat m. n. panthitavatī f.

Present Active Participle
panthat m. n. panthantī f.

Present Middle Participle
panthamāna m. n. panthamānā f.

Present Passive Participle
panthyamāna m. n. panthyamānā f.

Future Active Participle
panthiṣyat m. n. panthiṣyantī f.

Future Middle Participle
panthiṣyamāṇa m. n. panthiṣyamāṇā f.

Future Passive Participle
panthitavya m. n. panthitavyā f.

Future Passive Participle
panthya m. n. panthyā f.

Future Passive Participle
panthanīya m. n. panthanīyā f.

Perfect Active Participle
papanthvas m. n. papanthuṣī f.

Perfect Middle Participle
papanthāna m. n. papanthānā f.

Indeclinable forms

Infinitive
panthitum

Absolutive
panthitvā

Absolutive
-panthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria