Declension table of ?panthiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepanthiṣyamāṇaḥ panthiṣyamāṇau panthiṣyamāṇāḥ
Vocativepanthiṣyamāṇa panthiṣyamāṇau panthiṣyamāṇāḥ
Accusativepanthiṣyamāṇam panthiṣyamāṇau panthiṣyamāṇān
Instrumentalpanthiṣyamāṇena panthiṣyamāṇābhyām panthiṣyamāṇaiḥ panthiṣyamāṇebhiḥ
Dativepanthiṣyamāṇāya panthiṣyamāṇābhyām panthiṣyamāṇebhyaḥ
Ablativepanthiṣyamāṇāt panthiṣyamāṇābhyām panthiṣyamāṇebhyaḥ
Genitivepanthiṣyamāṇasya panthiṣyamāṇayoḥ panthiṣyamāṇānām
Locativepanthiṣyamāṇe panthiṣyamāṇayoḥ panthiṣyamāṇeṣu

Compound panthiṣyamāṇa -

Adverb -panthiṣyamāṇam -panthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria