Declension table of ?panthiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepanthiṣyamāṇā panthiṣyamāṇe panthiṣyamāṇāḥ
Vocativepanthiṣyamāṇe panthiṣyamāṇe panthiṣyamāṇāḥ
Accusativepanthiṣyamāṇām panthiṣyamāṇe panthiṣyamāṇāḥ
Instrumentalpanthiṣyamāṇayā panthiṣyamāṇābhyām panthiṣyamāṇābhiḥ
Dativepanthiṣyamāṇāyai panthiṣyamāṇābhyām panthiṣyamāṇābhyaḥ
Ablativepanthiṣyamāṇāyāḥ panthiṣyamāṇābhyām panthiṣyamāṇābhyaḥ
Genitivepanthiṣyamāṇāyāḥ panthiṣyamāṇayoḥ panthiṣyamāṇānām
Locativepanthiṣyamāṇāyām panthiṣyamāṇayoḥ panthiṣyamāṇāsu

Adverb -panthiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria