Declension table of ?panthiṣyat

Deva

NeuterSingularDualPlural
Nominativepanthiṣyat panthiṣyantī panthiṣyatī panthiṣyanti
Vocativepanthiṣyat panthiṣyantī panthiṣyatī panthiṣyanti
Accusativepanthiṣyat panthiṣyantī panthiṣyatī panthiṣyanti
Instrumentalpanthiṣyatā panthiṣyadbhyām panthiṣyadbhiḥ
Dativepanthiṣyate panthiṣyadbhyām panthiṣyadbhyaḥ
Ablativepanthiṣyataḥ panthiṣyadbhyām panthiṣyadbhyaḥ
Genitivepanthiṣyataḥ panthiṣyatoḥ panthiṣyatām
Locativepanthiṣyati panthiṣyatoḥ panthiṣyatsu

Adverb -panthiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria