Declension table of ?panthitavat

Deva

MasculineSingularDualPlural
Nominativepanthitavān panthitavantau panthitavantaḥ
Vocativepanthitavan panthitavantau panthitavantaḥ
Accusativepanthitavantam panthitavantau panthitavataḥ
Instrumentalpanthitavatā panthitavadbhyām panthitavadbhiḥ
Dativepanthitavate panthitavadbhyām panthitavadbhyaḥ
Ablativepanthitavataḥ panthitavadbhyām panthitavadbhyaḥ
Genitivepanthitavataḥ panthitavatoḥ panthitavatām
Locativepanthitavati panthitavatoḥ panthitavatsu

Compound panthitavat -

Adverb -panthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria