Declension table of ?panthiṣyantī

Deva

FeminineSingularDualPlural
Nominativepanthiṣyantī panthiṣyantyau panthiṣyantyaḥ
Vocativepanthiṣyanti panthiṣyantyau panthiṣyantyaḥ
Accusativepanthiṣyantīm panthiṣyantyau panthiṣyantīḥ
Instrumentalpanthiṣyantyā panthiṣyantībhyām panthiṣyantībhiḥ
Dativepanthiṣyantyai panthiṣyantībhyām panthiṣyantībhyaḥ
Ablativepanthiṣyantyāḥ panthiṣyantībhyām panthiṣyantībhyaḥ
Genitivepanthiṣyantyāḥ panthiṣyantyoḥ panthiṣyantīnām
Locativepanthiṣyantyām panthiṣyantyoḥ panthiṣyantīṣu

Compound panthiṣyanti - panthiṣyantī -

Adverb -panthiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria