Conjugation tables of pā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpāmi pāvaḥ pāmaḥ
Secondpāsi pāthaḥ pātha
Thirdpāti pātaḥ pānti


Imperfect

ActiveSingularDualPlural
Firstapām apāva apāma
Secondapāḥ apātam apāta
Thirdapāt apātām apuḥ apān


Optative

ActiveSingularDualPlural
Firstpāyām pāyāva pāyāma
Secondpāyāḥ pāyātam pāyāta
Thirdpāyāt pāyātām pāyuḥ


Imperative

ActiveSingularDualPlural
Firstpāni pāva pāma
Secondpāhi pātam pāta
Thirdpātu pātām pāntu


Future

ActiveSingularDualPlural
Firstpāsyāmi pāsyāvaḥ pāsyāmaḥ
Secondpāsyasi pāsyathaḥ pāsyatha
Thirdpāsyati pāsyataḥ pāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpātāsmi pātāsvaḥ pātāsmaḥ
Secondpātāsi pātāsthaḥ pātāstha
Thirdpātā pātārau pātāraḥ


Perfect

ActiveSingularDualPlural
Firstpapau papiva papima
Secondpapitha papātha papathuḥ papa
Thirdpapau papatuḥ papuḥ


Aorist

ActiveSingularDualPlural
Firstapāsiṣam apāsiṣva apāsiṣma
Secondapāsīḥ apāsiṣṭam apāsiṣṭa
Thirdapāsīt apāsiṣṭām apāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstpāyāsam pāyāsva pāyāsma
Secondpāyāḥ pāyāstam pāyāsta
Thirdpāyāt pāyāstām pāyāsuḥ

Participles

Past Passive Participle
pīta m. n. pītā f.

Past Active Participle
pītavat m. n. pītavatī f.

Present Active Participle
pāt m. n. pātī f.

Future Active Participle
pāsyat m. n. pāsyantī f.

Perfect Active Participle
papivas m. n. papuṣī f.

Indeclinable forms

Infinitive
pātum

Absolutive
pītvā

Absolutive
-pīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpālayāmi pālayāvaḥ pālayāmaḥ
Secondpālayasi pālayathaḥ pālayatha
Thirdpālayati pālayataḥ pālayanti


MiddleSingularDualPlural
Firstpālaye pālayāvahe pālayāmahe
Secondpālayase pālayethe pālayadhve
Thirdpālayate pālayete pālayante


PassiveSingularDualPlural
Firstpālye pālyāvahe pālyāmahe
Secondpālyase pālyethe pālyadhve
Thirdpālyate pālyete pālyante


Imperfect

ActiveSingularDualPlural
Firstapālayam apālayāva apālayāma
Secondapālayaḥ apālayatam apālayata
Thirdapālayat apālayatām apālayan


MiddleSingularDualPlural
Firstapālaye apālayāvahi apālayāmahi
Secondapālayathāḥ apālayethām apālayadhvam
Thirdapālayata apālayetām apālayanta


PassiveSingularDualPlural
Firstapālye apālyāvahi apālyāmahi
Secondapālyathāḥ apālyethām apālyadhvam
Thirdapālyata apālyetām apālyanta


Optative

ActiveSingularDualPlural
Firstpālayeyam pālayeva pālayema
Secondpālayeḥ pālayetam pālayeta
Thirdpālayet pālayetām pālayeyuḥ


MiddleSingularDualPlural
Firstpālayeya pālayevahi pālayemahi
Secondpālayethāḥ pālayeyāthām pālayedhvam
Thirdpālayeta pālayeyātām pālayeran


PassiveSingularDualPlural
Firstpālyeya pālyevahi pālyemahi
Secondpālyethāḥ pālyeyāthām pālyedhvam
Thirdpālyeta pālyeyātām pālyeran


Imperative

ActiveSingularDualPlural
Firstpālayāni pālayāva pālayāma
Secondpālaya pālayatam pālayata
Thirdpālayatu pālayatām pālayantu


MiddleSingularDualPlural
Firstpālayai pālayāvahai pālayāmahai
Secondpālayasva pālayethām pālayadhvam
Thirdpālayatām pālayetām pālayantām


PassiveSingularDualPlural
Firstpālyai pālyāvahai pālyāmahai
Secondpālyasva pālyethām pālyadhvam
Thirdpālyatām pālyetām pālyantām


Future

ActiveSingularDualPlural
Firstpālayiṣyāmi pālayiṣyāvaḥ pālayiṣyāmaḥ
Secondpālayiṣyasi pālayiṣyathaḥ pālayiṣyatha
Thirdpālayiṣyati pālayiṣyataḥ pālayiṣyanti


MiddleSingularDualPlural
Firstpālayiṣye pālayiṣyāvahe pālayiṣyāmahe
Secondpālayiṣyase pālayiṣyethe pālayiṣyadhve
Thirdpālayiṣyate pālayiṣyete pālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpālayitāsmi pālayitāsvaḥ pālayitāsmaḥ
Secondpālayitāsi pālayitāsthaḥ pālayitāstha
Thirdpālayitā pālayitārau pālayitāraḥ

Participles

Past Passive Participle
pālita m. n. pālitā f.

Past Active Participle
pālitavat m. n. pālitavatī f.

Present Active Participle
pālayat m. n. pālayantī f.

Present Middle Participle
pālayamāna m. n. pālayamānā f.

Present Passive Participle
pālyamāna m. n. pālyamānā f.

Future Active Participle
pālayiṣyat m. n. pālayiṣyantī f.

Future Middle Participle
pālayiṣyamāṇa m. n. pālayiṣyamāṇā f.

Future Passive Participle
pālya m. n. pālyā f.

Future Passive Participle
pālanīya m. n. pālanīyā f.

Indeclinable forms

Infinitive
pālayitum

Absolutive
pālayitvā

Absolutive
-pālya

Periphrastic Perfect
pālayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstpāpāye pāpāyāvahe pāpāyāmahe
Secondpāpāyase pāpāyethe pāpāyadhve
Thirdpāpāyate pāpāyete pāpāyante


Imperfect

MiddleSingularDualPlural
Firstapāpāye apāpāyāvahi apāpāyāmahi
Secondapāpāyathāḥ apāpāyethām apāpāyadhvam
Thirdapāpāyata apāpāyetām apāpāyanta


Optative

MiddleSingularDualPlural
Firstpāpāyeya pāpāyevahi pāpāyemahi
Secondpāpāyethāḥ pāpāyeyāthām pāpāyedhvam
Thirdpāpāyeta pāpāyeyātām pāpāyeran


Imperative

MiddleSingularDualPlural
Firstpāpāyai pāpāyāvahai pāpāyāmahai
Secondpāpāyasva pāpāyethām pāpāyadhvam
Thirdpāpāyatām pāpāyetām pāpāyantām

Participles

Present Middle Participle
pāpāyamāna m. n. pāpāyamānā f.

Indeclinable forms

Periphrastic Perfect
pāpāyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpipāsāmi pipāsāvaḥ pipāsāmaḥ
Secondpipāsasi pipāsathaḥ pipāsatha
Thirdpipāsati pipāsataḥ pipāsanti


PassiveSingularDualPlural
Firstpipāsye pipāsyāvahe pipāsyāmahe
Secondpipāsyase pipāsyethe pipāsyadhve
Thirdpipāsyate pipāsyete pipāsyante


Imperfect

ActiveSingularDualPlural
Firstapipāsam apipāsāva apipāsāma
Secondapipāsaḥ apipāsatam apipāsata
Thirdapipāsat apipāsatām apipāsan


PassiveSingularDualPlural
Firstapipāsye apipāsyāvahi apipāsyāmahi
Secondapipāsyathāḥ apipāsyethām apipāsyadhvam
Thirdapipāsyata apipāsyetām apipāsyanta


Optative

ActiveSingularDualPlural
Firstpipāseyam pipāseva pipāsema
Secondpipāseḥ pipāsetam pipāseta
Thirdpipāset pipāsetām pipāseyuḥ


PassiveSingularDualPlural
Firstpipāsyeya pipāsyevahi pipāsyemahi
Secondpipāsyethāḥ pipāsyeyāthām pipāsyedhvam
Thirdpipāsyeta pipāsyeyātām pipāsyeran


Imperative

ActiveSingularDualPlural
Firstpipāsāni pipāsāva pipāsāma
Secondpipāsa pipāsatam pipāsata
Thirdpipāsatu pipāsatām pipāsantu


PassiveSingularDualPlural
Firstpipāsyai pipāsyāvahai pipāsyāmahai
Secondpipāsyasva pipāsyethām pipāsyadhvam
Thirdpipāsyatām pipāsyetām pipāsyantām


Future

ActiveSingularDualPlural
Firstpipāsyāmi pipāsyāvaḥ pipāsyāmaḥ
Secondpipāsyasi pipāsyathaḥ pipāsyatha
Thirdpipāsyati pipāsyataḥ pipāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpipāsitāsmi pipāsitāsvaḥ pipāsitāsmaḥ
Secondpipāsitāsi pipāsitāsthaḥ pipāsitāstha
Thirdpipāsitā pipāsitārau pipāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipipāsa pipipāsiva pipipāsima
Secondpipipāsitha pipipāsathuḥ pipipāsa
Thirdpipipāsa pipipāsatuḥ pipipāsuḥ

Participles

Past Passive Participle
pipāsita m. n. pipāsitā f.

Past Active Participle
pipāsitavat m. n. pipāsitavatī f.

Present Active Participle
pipāsat m. n. pipāsantī f.

Present Passive Participle
pipāsyamāna m. n. pipāsyamānā f.

Future Active Participle
pipāsyat m. n. pipāsyantī f.

Future Passive Participle
pipāsanīya m. n. pipāsanīyā f.

Future Passive Participle
pipāsya m. n. pipāsyā f.

Perfect Active Participle
pipipāsvas m. n. pipipāsuṣī f.

Indeclinable forms

Infinitive
pipāsitum

Absolutive
pipāsitvā

Absolutive
-pipāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria