Declension table of ?pālitavat

Deva

MasculineSingularDualPlural
Nominativepālitavān pālitavantau pālitavantaḥ
Vocativepālitavan pālitavantau pālitavantaḥ
Accusativepālitavantam pālitavantau pālitavataḥ
Instrumentalpālitavatā pālitavadbhyām pālitavadbhiḥ
Dativepālitavate pālitavadbhyām pālitavadbhyaḥ
Ablativepālitavataḥ pālitavadbhyām pālitavadbhyaḥ
Genitivepālitavataḥ pālitavatoḥ pālitavatām
Locativepālitavati pālitavatoḥ pālitavatsu

Compound pālitavat -

Adverb -pālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria