Declension table of pālayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pālayantī | pālayantyau | pālayantyaḥ |
Vocative | pālayanti | pālayantyau | pālayantyaḥ |
Accusative | pālayantīm | pālayantyau | pālayantīḥ |
Instrumental | pālayantyā | pālayantībhyām | pālayantībhiḥ |
Dative | pālayantyai | pālayantībhyām | pālayantībhyaḥ |
Ablative | pālayantyāḥ | pālayantībhyām | pālayantībhyaḥ |
Genitive | pālayantyāḥ | pālayantyoḥ | pālayantīnām |
Locative | pālayantyām | pālayantyoḥ | pālayantīṣu |