Declension table of pālya

Deva

NeuterSingularDualPlural
Nominativepālyam pālye pālyāni
Vocativepālya pālye pālyāni
Accusativepālyam pālye pālyāni
Instrumentalpālyena pālyābhyām pālyaiḥ
Dativepālyāya pālyābhyām pālyebhyaḥ
Ablativepālyāt pālyābhyām pālyebhyaḥ
Genitivepālyasya pālyayoḥ pālyānām
Locativepālye pālyayoḥ pālyeṣu

Compound pālya -

Adverb -pālyam -pālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria