Declension table of ?pāpāyamāna

Deva

MasculineSingularDualPlural
Nominativepāpāyamānaḥ pāpāyamānau pāpāyamānāḥ
Vocativepāpāyamāna pāpāyamānau pāpāyamānāḥ
Accusativepāpāyamānam pāpāyamānau pāpāyamānān
Instrumentalpāpāyamānena pāpāyamānābhyām pāpāyamānaiḥ pāpāyamānebhiḥ
Dativepāpāyamānāya pāpāyamānābhyām pāpāyamānebhyaḥ
Ablativepāpāyamānāt pāpāyamānābhyām pāpāyamānebhyaḥ
Genitivepāpāyamānasya pāpāyamānayoḥ pāpāyamānānām
Locativepāpāyamāne pāpāyamānayoḥ pāpāyamāneṣu

Compound pāpāyamāna -

Adverb -pāpāyamānam -pāpāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria