Declension table of ?pipāsitavatī

Deva

FeminineSingularDualPlural
Nominativepipāsitavatī pipāsitavatyau pipāsitavatyaḥ
Vocativepipāsitavati pipāsitavatyau pipāsitavatyaḥ
Accusativepipāsitavatīm pipāsitavatyau pipāsitavatīḥ
Instrumentalpipāsitavatyā pipāsitavatībhyām pipāsitavatībhiḥ
Dativepipāsitavatyai pipāsitavatībhyām pipāsitavatībhyaḥ
Ablativepipāsitavatyāḥ pipāsitavatībhyām pipāsitavatībhyaḥ
Genitivepipāsitavatyāḥ pipāsitavatyoḥ pipāsitavatīnām
Locativepipāsitavatyām pipāsitavatyoḥ pipāsitavatīṣu

Compound pipāsitavati - pipāsitavatī -

Adverb -pipāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria