Conjugation tables of ?naś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaśāmi naśāvaḥ naśāmaḥ
Secondnaśasi naśathaḥ naśatha
Thirdnaśati naśataḥ naśanti


MiddleSingularDualPlural
Firstnaśe naśāvahe naśāmahe
Secondnaśase naśethe naśadhve
Thirdnaśate naśete naśante


PassiveSingularDualPlural
Firstnaśye naśyāvahe naśyāmahe
Secondnaśyase naśyethe naśyadhve
Thirdnaśyate naśyete naśyante


Imperfect

ActiveSingularDualPlural
Firstanaśam anaśāva anaśāma
Secondanaśaḥ anaśatam anaśata
Thirdanaśat anaśatām anaśan


MiddleSingularDualPlural
Firstanaśe anaśāvahi anaśāmahi
Secondanaśathāḥ anaśethām anaśadhvam
Thirdanaśata anaśetām anaśanta


PassiveSingularDualPlural
Firstanaśye anaśyāvahi anaśyāmahi
Secondanaśyathāḥ anaśyethām anaśyadhvam
Thirdanaśyata anaśyetām anaśyanta


Optative

ActiveSingularDualPlural
Firstnaśeyam naśeva naśema
Secondnaśeḥ naśetam naśeta
Thirdnaśet naśetām naśeyuḥ


MiddleSingularDualPlural
Firstnaśeya naśevahi naśemahi
Secondnaśethāḥ naśeyāthām naśedhvam
Thirdnaśeta naśeyātām naśeran


PassiveSingularDualPlural
Firstnaśyeya naśyevahi naśyemahi
Secondnaśyethāḥ naśyeyāthām naśyedhvam
Thirdnaśyeta naśyeyātām naśyeran


Imperative

ActiveSingularDualPlural
Firstnaśāni naśāva naśāma
Secondnaśa naśatam naśata
Thirdnaśatu naśatām naśantu


MiddleSingularDualPlural
Firstnaśai naśāvahai naśāmahai
Secondnaśasva naśethām naśadhvam
Thirdnaśatām naśetām naśantām


PassiveSingularDualPlural
Firstnaśyai naśyāvahai naśyāmahai
Secondnaśyasva naśyethām naśyadhvam
Thirdnaśyatām naśyetām naśyantām


Future

ActiveSingularDualPlural
Firstnaśiṣyāmi naśiṣyāvaḥ naśiṣyāmaḥ
Secondnaśiṣyasi naśiṣyathaḥ naśiṣyatha
Thirdnaśiṣyati naśiṣyataḥ naśiṣyanti


MiddleSingularDualPlural
Firstnaśiṣye naśiṣyāvahe naśiṣyāmahe
Secondnaśiṣyase naśiṣyethe naśiṣyadhve
Thirdnaśiṣyate naśiṣyete naśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnaśitāsmi naśitāsvaḥ naśitāsmaḥ
Secondnaśitāsi naśitāsthaḥ naśitāstha
Thirdnaśitā naśitārau naśitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāśa nanaśa neśiva neśima
Secondneśitha nanaṣṭha neśathuḥ neśa
Thirdnanāśa neśatuḥ neśuḥ


MiddleSingularDualPlural
Firstneśe neśivahe neśimahe
Secondneśiṣe neśāthe neśidhve
Thirdneśe neśāte neśire


Benedictive

ActiveSingularDualPlural
Firstnaśyāsam naśyāsva naśyāsma
Secondnaśyāḥ naśyāstam naśyāsta
Thirdnaśyāt naśyāstām naśyāsuḥ

Participles

Past Passive Participle
naṣṭa m. n. naṣṭā f.

Past Active Participle
naṣṭavat m. n. naṣṭavatī f.

Present Active Participle
naśat m. n. naśantī f.

Present Middle Participle
naśamāna m. n. naśamānā f.

Present Passive Participle
naśyamāna m. n. naśyamānā f.

Future Active Participle
naśiṣyat m. n. naśiṣyantī f.

Future Middle Participle
naśiṣyamāṇa m. n. naśiṣyamāṇā f.

Future Passive Participle
naśitavya m. n. naśitavyā f.

Future Passive Participle
nāśya m. n. nāśyā f.

Future Passive Participle
naśanīya m. n. naśanīyā f.

Perfect Active Participle
neśivas m. n. neśuṣī f.

Perfect Middle Participle
neśāna m. n. neśānā f.

Indeclinable forms

Infinitive
naśitum

Absolutive
naṣṭvā

Absolutive
-naśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria