तिङन्तावली ?नश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनशति नशतः नशन्ति
मध्यमनशसि नशथः नशथ
उत्तमनशामि नशावः नशामः


आत्मनेपदेएकद्विबहु
प्रथमनशते नशेते नशन्ते
मध्यमनशसे नशेथे नशध्वे
उत्तमनशे नशावहे नशामहे


कर्मणिएकद्विबहु
प्रथमनश्यते नश्येते नश्यन्ते
मध्यमनश्यसे नश्येथे नश्यध्वे
उत्तमनश्ये नश्यावहे नश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनशत् अनशताम् अनशन्
मध्यमअनशः अनशतम् अनशत
उत्तमअनशम् अनशाव अनशाम


आत्मनेपदेएकद्विबहु
प्रथमअनशत अनशेताम् अनशन्त
मध्यमअनशथाः अनशेथाम् अनशध्वम्
उत्तमअनशे अनशावहि अनशामहि


कर्मणिएकद्विबहु
प्रथमअनश्यत अनश्येताम् अनश्यन्त
मध्यमअनश्यथाः अनश्येथाम् अनश्यध्वम्
उत्तमअनश्ये अनश्यावहि अनश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनशेत् नशेताम् नशेयुः
मध्यमनशेः नशेतम् नशेत
उत्तमनशेयम् नशेव नशेम


आत्मनेपदेएकद्विबहु
प्रथमनशेत नशेयाताम् नशेरन्
मध्यमनशेथाः नशेयाथाम् नशेध्वम्
उत्तमनशेय नशेवहि नशेमहि


कर्मणिएकद्विबहु
प्रथमनश्येत नश्येयाताम् नश्येरन्
मध्यमनश्येथाः नश्येयाथाम् नश्येध्वम्
उत्तमनश्येय नश्येवहि नश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनशतु नशताम् नशन्तु
मध्यमनश नशतम् नशत
उत्तमनशानि नशाव नशाम


आत्मनेपदेएकद्विबहु
प्रथमनशताम् नशेताम् नशन्ताम्
मध्यमनशस्व नशेथाम् नशध्वम्
उत्तमनशै नशावहै नशामहै


कर्मणिएकद्विबहु
प्रथमनश्यताम् नश्येताम् नश्यन्ताम्
मध्यमनश्यस्व नश्येथाम् नश्यध्वम्
उत्तमनश्यै नश्यावहै नश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनशिष्यति नशिष्यतः नशिष्यन्ति
मध्यमनशिष्यसि नशिष्यथः नशिष्यथ
उत्तमनशिष्यामि नशिष्यावः नशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनशिष्यते नशिष्येते नशिष्यन्ते
मध्यमनशिष्यसे नशिष्येथे नशिष्यध्वे
उत्तमनशिष्ये नशिष्यावहे नशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनशिता नशितारौ नशितारः
मध्यमनशितासि नशितास्थः नशितास्थ
उत्तमनशितास्मि नशितास्वः नशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाश नेशतुः नेशुः
मध्यमनेशिथ ननष्ठ नेशथुः नेश
उत्तमननाश ननश नेशिव नेशिम


आत्मनेपदेएकद्विबहु
प्रथमनेशे नेशाते नेशिरे
मध्यमनेशिषे नेशाथे नेशिध्वे
उत्तमनेशे नेशिवहे नेशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनश्यात् नश्यास्ताम् नश्यासुः
मध्यमनश्याः नश्यास्तम् नश्यास्त
उत्तमनश्यासम् नश्यास्व नश्यास्म

कृदन्त

क्त
नष्ट m. n. नष्टा f.

क्तवतु
नष्टवत् m. n. नष्टवती f.

शतृ
नशत् m. n. नशन्ती f.

शानच्
नशमान m. n. नशमाना f.

शानच् कर्मणि
नश्यमान m. n. नश्यमाना f.

लुडादेश पर
नशिष्यत् m. n. नशिष्यन्ती f.

लुडादेश आत्म
नशिष्यमाण m. n. नशिष्यमाणा f.

तव्य
नशितव्य m. n. नशितव्या f.

यत्
नाश्य m. n. नाश्या f.

अनीयर्
नशनीय m. n. नशनीया f.

लिडादेश पर
नेशिवस् m. n. नेशुषी f.

लिडादेश आत्म
नेशान m. n. नेशाना f.

अव्यय

तुमुन्
नशितुम्

क्त्वा
नष्ट्वा

ल्यप्
॰नश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria