Declension table of ?naśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenaśiṣyamāṇam naśiṣyamāṇe naśiṣyamāṇāni
Vocativenaśiṣyamāṇa naśiṣyamāṇe naśiṣyamāṇāni
Accusativenaśiṣyamāṇam naśiṣyamāṇe naśiṣyamāṇāni
Instrumentalnaśiṣyamāṇena naśiṣyamāṇābhyām naśiṣyamāṇaiḥ
Dativenaśiṣyamāṇāya naśiṣyamāṇābhyām naśiṣyamāṇebhyaḥ
Ablativenaśiṣyamāṇāt naśiṣyamāṇābhyām naśiṣyamāṇebhyaḥ
Genitivenaśiṣyamāṇasya naśiṣyamāṇayoḥ naśiṣyamāṇānām
Locativenaśiṣyamāṇe naśiṣyamāṇayoḥ naśiṣyamāṇeṣu

Compound naśiṣyamāṇa -

Adverb -naśiṣyamāṇam -naśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria