Declension table of ?naśiṣyat

Deva

NeuterSingularDualPlural
Nominativenaśiṣyat naśiṣyantī naśiṣyatī naśiṣyanti
Vocativenaśiṣyat naśiṣyantī naśiṣyatī naśiṣyanti
Accusativenaśiṣyat naśiṣyantī naśiṣyatī naśiṣyanti
Instrumentalnaśiṣyatā naśiṣyadbhyām naśiṣyadbhiḥ
Dativenaśiṣyate naśiṣyadbhyām naśiṣyadbhyaḥ
Ablativenaśiṣyataḥ naśiṣyadbhyām naśiṣyadbhyaḥ
Genitivenaśiṣyataḥ naśiṣyatoḥ naśiṣyatām
Locativenaśiṣyati naśiṣyatoḥ naśiṣyatsu

Adverb -naśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria