Declension table of ?neśuṣī

Deva

FeminineSingularDualPlural
Nominativeneśuṣī neśuṣyau neśuṣyaḥ
Vocativeneśuṣi neśuṣyau neśuṣyaḥ
Accusativeneśuṣīm neśuṣyau neśuṣīḥ
Instrumentalneśuṣyā neśuṣībhyām neśuṣībhiḥ
Dativeneśuṣyai neśuṣībhyām neśuṣībhyaḥ
Ablativeneśuṣyāḥ neśuṣībhyām neśuṣībhyaḥ
Genitiveneśuṣyāḥ neśuṣyoḥ neśuṣīṇām
Locativeneśuṣyām neśuṣyoḥ neśuṣīṣu

Compound neśuṣi - neśuṣī -

Adverb -neśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria