Declension table of ?naśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenaśiṣyamāṇā naśiṣyamāṇe naśiṣyamāṇāḥ
Vocativenaśiṣyamāṇe naśiṣyamāṇe naśiṣyamāṇāḥ
Accusativenaśiṣyamāṇām naśiṣyamāṇe naśiṣyamāṇāḥ
Instrumentalnaśiṣyamāṇayā naśiṣyamāṇābhyām naśiṣyamāṇābhiḥ
Dativenaśiṣyamāṇāyai naśiṣyamāṇābhyām naśiṣyamāṇābhyaḥ
Ablativenaśiṣyamāṇāyāḥ naśiṣyamāṇābhyām naśiṣyamāṇābhyaḥ
Genitivenaśiṣyamāṇāyāḥ naśiṣyamāṇayoḥ naśiṣyamāṇānām
Locativenaśiṣyamāṇāyām naśiṣyamāṇayoḥ naśiṣyamāṇāsu

Adverb -naśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria