Conjugation tables of naḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaḍayāmi naḍayāvaḥ naḍayāmaḥ
Secondnaḍayasi naḍayathaḥ naḍayatha
Thirdnaḍayati naḍayataḥ naḍayanti


MiddleSingularDualPlural
Firstnaḍaye naḍayāvahe naḍayāmahe
Secondnaḍayase naḍayethe naḍayadhve
Thirdnaḍayate naḍayete naḍayante


PassiveSingularDualPlural
Firstnaḍye naḍyāvahe naḍyāmahe
Secondnaḍyase naḍyethe naḍyadhve
Thirdnaḍyate naḍyete naḍyante


Imperfect

ActiveSingularDualPlural
Firstanaḍayam anaḍayāva anaḍayāma
Secondanaḍayaḥ anaḍayatam anaḍayata
Thirdanaḍayat anaḍayatām anaḍayan


MiddleSingularDualPlural
Firstanaḍaye anaḍayāvahi anaḍayāmahi
Secondanaḍayathāḥ anaḍayethām anaḍayadhvam
Thirdanaḍayata anaḍayetām anaḍayanta


PassiveSingularDualPlural
Firstanaḍye anaḍyāvahi anaḍyāmahi
Secondanaḍyathāḥ anaḍyethām anaḍyadhvam
Thirdanaḍyata anaḍyetām anaḍyanta


Optative

ActiveSingularDualPlural
Firstnaḍayeyam naḍayeva naḍayema
Secondnaḍayeḥ naḍayetam naḍayeta
Thirdnaḍayet naḍayetām naḍayeyuḥ


MiddleSingularDualPlural
Firstnaḍayeya naḍayevahi naḍayemahi
Secondnaḍayethāḥ naḍayeyāthām naḍayedhvam
Thirdnaḍayeta naḍayeyātām naḍayeran


PassiveSingularDualPlural
Firstnaḍyeya naḍyevahi naḍyemahi
Secondnaḍyethāḥ naḍyeyāthām naḍyedhvam
Thirdnaḍyeta naḍyeyātām naḍyeran


Imperative

ActiveSingularDualPlural
Firstnaḍayāni naḍayāva naḍayāma
Secondnaḍaya naḍayatam naḍayata
Thirdnaḍayatu naḍayatām naḍayantu


MiddleSingularDualPlural
Firstnaḍayai naḍayāvahai naḍayāmahai
Secondnaḍayasva naḍayethām naḍayadhvam
Thirdnaḍayatām naḍayetām naḍayantām


PassiveSingularDualPlural
Firstnaḍyai naḍyāvahai naḍyāmahai
Secondnaḍyasva naḍyethām naḍyadhvam
Thirdnaḍyatām naḍyetām naḍyantām


Future

ActiveSingularDualPlural
Firstnaḍayiṣyāmi naḍayiṣyāvaḥ naḍayiṣyāmaḥ
Secondnaḍayiṣyasi naḍayiṣyathaḥ naḍayiṣyatha
Thirdnaḍayiṣyati naḍayiṣyataḥ naḍayiṣyanti


MiddleSingularDualPlural
Firstnaḍayiṣye naḍayiṣyāvahe naḍayiṣyāmahe
Secondnaḍayiṣyase naḍayiṣyethe naḍayiṣyadhve
Thirdnaḍayiṣyate naḍayiṣyete naḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnaḍayitāsmi naḍayitāsvaḥ naḍayitāsmaḥ
Secondnaḍayitāsi naḍayitāsthaḥ naḍayitāstha
Thirdnaḍayitā naḍayitārau naḍayitāraḥ

Participles

Past Passive Participle
naḍita m. n. naḍitā f.

Past Active Participle
naḍitavat m. n. naḍitavatī f.

Present Active Participle
naḍayat m. n. naḍayantī f.

Present Middle Participle
naḍayamāna m. n. naḍayamānā f.

Present Passive Participle
naḍyamāna m. n. naḍyamānā f.

Future Active Participle
naḍayiṣyat m. n. naḍayiṣyantī f.

Future Middle Participle
naḍayiṣyamāṇa m. n. naḍayiṣyamāṇā f.

Future Passive Participle
naḍayitavya m. n. naḍayitavyā f.

Future Passive Participle
naḍya m. n. naḍyā f.

Future Passive Participle
naḍanīya m. n. naḍanīyā f.

Indeclinable forms

Infinitive
naḍayitum

Absolutive
naḍayitvā

Absolutive
-naḍayya

Periphrastic Perfect
naḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria