Declension table of ?naḍayantī

Deva

FeminineSingularDualPlural
Nominativenaḍayantī naḍayantyau naḍayantyaḥ
Vocativenaḍayanti naḍayantyau naḍayantyaḥ
Accusativenaḍayantīm naḍayantyau naḍayantīḥ
Instrumentalnaḍayantyā naḍayantībhyām naḍayantībhiḥ
Dativenaḍayantyai naḍayantībhyām naḍayantībhyaḥ
Ablativenaḍayantyāḥ naḍayantībhyām naḍayantībhyaḥ
Genitivenaḍayantyāḥ naḍayantyoḥ naḍayantīnām
Locativenaḍayantyām naḍayantyoḥ naḍayantīṣu

Compound naḍayanti - naḍayantī -

Adverb -naḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria