Declension table of ?naḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenaḍayiṣyantī naḍayiṣyantyau naḍayiṣyantyaḥ
Vocativenaḍayiṣyanti naḍayiṣyantyau naḍayiṣyantyaḥ
Accusativenaḍayiṣyantīm naḍayiṣyantyau naḍayiṣyantīḥ
Instrumentalnaḍayiṣyantyā naḍayiṣyantībhyām naḍayiṣyantībhiḥ
Dativenaḍayiṣyantyai naḍayiṣyantībhyām naḍayiṣyantībhyaḥ
Ablativenaḍayiṣyantyāḥ naḍayiṣyantībhyām naḍayiṣyantībhyaḥ
Genitivenaḍayiṣyantyāḥ naḍayiṣyantyoḥ naḍayiṣyantīnām
Locativenaḍayiṣyantyām naḍayiṣyantyoḥ naḍayiṣyantīṣu

Compound naḍayiṣyanti - naḍayiṣyantī -

Adverb -naḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria