Declension table of ?naḍyamāna

Deva

NeuterSingularDualPlural
Nominativenaḍyamānam naḍyamāne naḍyamānāni
Vocativenaḍyamāna naḍyamāne naḍyamānāni
Accusativenaḍyamānam naḍyamāne naḍyamānāni
Instrumentalnaḍyamānena naḍyamānābhyām naḍyamānaiḥ
Dativenaḍyamānāya naḍyamānābhyām naḍyamānebhyaḥ
Ablativenaḍyamānāt naḍyamānābhyām naḍyamānebhyaḥ
Genitivenaḍyamānasya naḍyamānayoḥ naḍyamānānām
Locativenaḍyamāne naḍyamānayoḥ naḍyamāneṣu

Compound naḍyamāna -

Adverb -naḍyamānam -naḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria