तिङन्तावली नड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनडयति नडयतः नडयन्ति
मध्यमनडयसि नडयथः नडयथ
उत्तमनडयामि नडयावः नडयामः


आत्मनेपदेएकद्विबहु
प्रथमनडयते नडयेते नडयन्ते
मध्यमनडयसे नडयेथे नडयध्वे
उत्तमनडये नडयावहे नडयामहे


कर्मणिएकद्विबहु
प्रथमनड्यते नड्येते नड्यन्ते
मध्यमनड्यसे नड्येथे नड्यध्वे
उत्तमनड्ये नड्यावहे नड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनडयत् अनडयताम् अनडयन्
मध्यमअनडयः अनडयतम् अनडयत
उत्तमअनडयम् अनडयाव अनडयाम


आत्मनेपदेएकद्विबहु
प्रथमअनडयत अनडयेताम् अनडयन्त
मध्यमअनडयथाः अनडयेथाम् अनडयध्वम्
उत्तमअनडये अनडयावहि अनडयामहि


कर्मणिएकद्विबहु
प्रथमअनड्यत अनड्येताम् अनड्यन्त
मध्यमअनड्यथाः अनड्येथाम् अनड्यध्वम्
उत्तमअनड्ये अनड्यावहि अनड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनडयेत् नडयेताम् नडयेयुः
मध्यमनडयेः नडयेतम् नडयेत
उत्तमनडयेयम् नडयेव नडयेम


आत्मनेपदेएकद्विबहु
प्रथमनडयेत नडयेयाताम् नडयेरन्
मध्यमनडयेथाः नडयेयाथाम् नडयेध्वम्
उत्तमनडयेय नडयेवहि नडयेमहि


कर्मणिएकद्विबहु
प्रथमनड्येत नड्येयाताम् नड्येरन्
मध्यमनड्येथाः नड्येयाथाम् नड्येध्वम्
उत्तमनड्येय नड्येवहि नड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनडयतु नडयताम् नडयन्तु
मध्यमनडय नडयतम् नडयत
उत्तमनडयानि नडयाव नडयाम


आत्मनेपदेएकद्विबहु
प्रथमनडयताम् नडयेताम् नडयन्ताम्
मध्यमनडयस्व नडयेथाम् नडयध्वम्
उत्तमनडयै नडयावहै नडयामहै


कर्मणिएकद्विबहु
प्रथमनड्यताम् नड्येताम् नड्यन्ताम्
मध्यमनड्यस्व नड्येथाम् नड्यध्वम्
उत्तमनड्यै नड्यावहै नड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनडयिष्यति नडयिष्यतः नडयिष्यन्ति
मध्यमनडयिष्यसि नडयिष्यथः नडयिष्यथ
उत्तमनडयिष्यामि नडयिष्यावः नडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनडयिष्यते नडयिष्येते नडयिष्यन्ते
मध्यमनडयिष्यसे नडयिष्येथे नडयिष्यध्वे
उत्तमनडयिष्ये नडयिष्यावहे नडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनडयिता नडयितारौ नडयितारः
मध्यमनडयितासि नडयितास्थः नडयितास्थ
उत्तमनडयितास्मि नडयितास्वः नडयितास्मः

कृदन्त

क्त
नडित m. n. नडिता f.

क्तवतु
नडितवत् m. n. नडितवती f.

शतृ
नडयत् m. n. नडयन्ती f.

शानच्
नडयमान m. n. नडयमाना f.

शानच् कर्मणि
नड्यमान m. n. नड्यमाना f.

लुडादेश पर
नडयिष्यत् m. n. नडयिष्यन्ती f.

लुडादेश आत्म
नडयिष्यमाण m. n. नडयिष्यमाणा f.

तव्य
नडयितव्य m. n. नडयितव्या f.

यत्
नड्य m. n. नड्या f.

अनीयर्
नडनीय m. n. नडनीया f.

अव्यय

तुमुन्
नडयितुम्

क्त्वा
नडयित्वा

ल्यप्
॰नडय्य

लिट्
नडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria