Declension table of ?naḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenaḍayiṣyamāṇā naḍayiṣyamāṇe naḍayiṣyamāṇāḥ
Vocativenaḍayiṣyamāṇe naḍayiṣyamāṇe naḍayiṣyamāṇāḥ
Accusativenaḍayiṣyamāṇām naḍayiṣyamāṇe naḍayiṣyamāṇāḥ
Instrumentalnaḍayiṣyamāṇayā naḍayiṣyamāṇābhyām naḍayiṣyamāṇābhiḥ
Dativenaḍayiṣyamāṇāyai naḍayiṣyamāṇābhyām naḍayiṣyamāṇābhyaḥ
Ablativenaḍayiṣyamāṇāyāḥ naḍayiṣyamāṇābhyām naḍayiṣyamāṇābhyaḥ
Genitivenaḍayiṣyamāṇāyāḥ naḍayiṣyamāṇayoḥ naḍayiṣyamāṇānām
Locativenaḍayiṣyamāṇāyām naḍayiṣyamāṇayoḥ naḍayiṣyamāṇāsu

Adverb -naḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria