Conjugation tables of maṃh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmaṃhaye maṃhayāvahe maṃhayāmahe
Secondmaṃhayase maṃhayethe maṃhayadhve
Thirdmaṃhayate maṃhayete maṃhayante


PassiveSingularDualPlural
Firstmahye mahyāvahe mahyāmahe
Secondmahyase mahyethe mahyadhve
Thirdmahyate mahyete mahyante


Imperfect

MiddleSingularDualPlural
Firstamaṃhaye amaṃhayāvahi amaṃhayāmahi
Secondamaṃhayathāḥ amaṃhayethām amaṃhayadhvam
Thirdamaṃhayata amaṃhayetām amaṃhayanta


PassiveSingularDualPlural
Firstamahye amahyāvahi amahyāmahi
Secondamahyathāḥ amahyethām amahyadhvam
Thirdamahyata amahyetām amahyanta


Optative

MiddleSingularDualPlural
Firstmaṃhayeya maṃhayevahi maṃhayemahi
Secondmaṃhayethāḥ maṃhayeyāthām maṃhayedhvam
Thirdmaṃhayeta maṃhayeyātām maṃhayeran


PassiveSingularDualPlural
Firstmahyeya mahyevahi mahyemahi
Secondmahyethāḥ mahyeyāthām mahyedhvam
Thirdmahyeta mahyeyātām mahyeran


Imperative

MiddleSingularDualPlural
Firstmaṃhayai maṃhayāvahai maṃhayāmahai
Secondmaṃhayasva maṃhayethām maṃhayadhvam
Thirdmaṃhayatām maṃhayetām maṃhayantām


PassiveSingularDualPlural
Firstmahyai mahyāvahai mahyāmahai
Secondmahyasva mahyethām mahyadhvam
Thirdmahyatām mahyetām mahyantām


Future

MiddleSingularDualPlural
Firstmaṃhayiṣye maṃhayiṣyāvahe maṃhayiṣyāmahe
Secondmaṃhayiṣyase maṃhayiṣyethe maṃhayiṣyadhve
Thirdmaṃhayiṣyate maṃhayiṣyete maṃhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṃhayitāsmi maṃhayitāsvaḥ maṃhayitāsmaḥ
Secondmaṃhayitāsi maṃhayitāsthaḥ maṃhayitāstha
Thirdmaṃhayitā maṃhayitārau maṃhayitāraḥ

Participles

Past Passive Participle
mahita m. n. mahitā f.

Past Active Participle
mahitavat m. n. mahitavatī f.

Present Middle Participle
maṃhayamāna m. n. maṃhayamānā f.

Present Passive Participle
mahyamāna m. n. mahyamānā f.

Future Middle Participle
maṃhayiṣyamāṇa m. n. maṃhayiṣyamāṇā f.

Future Passive Participle
mahya m. n. mahyā f.

Future Passive Participle
mahanīya m. n. mahanīyā f.

Indeclinable forms

Infinitive
maṃhayitum

Absolutive
mahayitvā

Absolutive
-mahya

Periphrastic Perfect
maṃhayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmaṃhayāmi maṃhayāvaḥ maṃhayāmaḥ
Secondmaṃhayasi maṃhayathaḥ maṃhayatha
Thirdmaṃhayati maṃhayataḥ maṃhayanti


MiddleSingularDualPlural
Firstmaṃhaye maṃhayāvahe maṃhayāmahe
Secondmaṃhayase maṃhayethe maṃhayadhve
Thirdmaṃhayate maṃhayete maṃhayante


PassiveSingularDualPlural
Firstmaṃhye maṃhyāvahe maṃhyāmahe
Secondmaṃhyase maṃhyethe maṃhyadhve
Thirdmaṃhyate maṃhyete maṃhyante


Imperfect

ActiveSingularDualPlural
Firstamaṃhayam amaṃhayāva amaṃhayāma
Secondamaṃhayaḥ amaṃhayatam amaṃhayata
Thirdamaṃhayat amaṃhayatām amaṃhayan


MiddleSingularDualPlural
Firstamaṃhaye amaṃhayāvahi amaṃhayāmahi
Secondamaṃhayathāḥ amaṃhayethām amaṃhayadhvam
Thirdamaṃhayata amaṃhayetām amaṃhayanta


PassiveSingularDualPlural
Firstamaṃhye amaṃhyāvahi amaṃhyāmahi
Secondamaṃhyathāḥ amaṃhyethām amaṃhyadhvam
Thirdamaṃhyata amaṃhyetām amaṃhyanta


Optative

ActiveSingularDualPlural
Firstmaṃhayeyam maṃhayeva maṃhayema
Secondmaṃhayeḥ maṃhayetam maṃhayeta
Thirdmaṃhayet maṃhayetām maṃhayeyuḥ


MiddleSingularDualPlural
Firstmaṃhayeya maṃhayevahi maṃhayemahi
Secondmaṃhayethāḥ maṃhayeyāthām maṃhayedhvam
Thirdmaṃhayeta maṃhayeyātām maṃhayeran


PassiveSingularDualPlural
Firstmaṃhyeya maṃhyevahi maṃhyemahi
Secondmaṃhyethāḥ maṃhyeyāthām maṃhyedhvam
Thirdmaṃhyeta maṃhyeyātām maṃhyeran


Imperative

ActiveSingularDualPlural
Firstmaṃhayāni maṃhayāva maṃhayāma
Secondmaṃhaya maṃhayatam maṃhayata
Thirdmaṃhayatu maṃhayatām maṃhayantu


MiddleSingularDualPlural
Firstmaṃhayai maṃhayāvahai maṃhayāmahai
Secondmaṃhayasva maṃhayethām maṃhayadhvam
Thirdmaṃhayatām maṃhayetām maṃhayantām


PassiveSingularDualPlural
Firstmaṃhyai maṃhyāvahai maṃhyāmahai
Secondmaṃhyasva maṃhyethām maṃhyadhvam
Thirdmaṃhyatām maṃhyetām maṃhyantām


Future

ActiveSingularDualPlural
Firstmaṃhayiṣyāmi maṃhayiṣyāvaḥ maṃhayiṣyāmaḥ
Secondmaṃhayiṣyasi maṃhayiṣyathaḥ maṃhayiṣyatha
Thirdmaṃhayiṣyati maṃhayiṣyataḥ maṃhayiṣyanti


MiddleSingularDualPlural
Firstmaṃhayiṣye maṃhayiṣyāvahe maṃhayiṣyāmahe
Secondmaṃhayiṣyase maṃhayiṣyethe maṃhayiṣyadhve
Thirdmaṃhayiṣyate maṃhayiṣyete maṃhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṃhayitāsmi maṃhayitāsvaḥ maṃhayitāsmaḥ
Secondmaṃhayitāsi maṃhayitāsthaḥ maṃhayitāstha
Thirdmaṃhayitā maṃhayitārau maṃhayitāraḥ

Participles

Past Passive Participle
maṃhita m. n. maṃhitā f.

Past Active Participle
maṃhitavat m. n. maṃhitavatī f.

Present Active Participle
maṃhayat m. n. maṃhayantī f.

Present Middle Participle
maṃhayamāna m. n. maṃhayamānā f.

Present Passive Participle
maṃhyamāna m. n. maṃhyamānā f.

Future Active Participle
maṃhayiṣyat m. n. maṃhayiṣyantī f.

Future Middle Participle
maṃhayiṣyamāṇa m. n. maṃhayiṣyamāṇā f.

Future Passive Participle
maṃhya m. n. maṃhyā f.

Future Passive Participle
maṃhanīya m. n. maṃhanīyā f.

Indeclinable forms

Infinitive
maṃhayitum

Absolutive
maṃhayitvā

Absolutive
-maṃhya

Periphrastic Perfect
maṃhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria