Declension table of ?maṃhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṃhayiṣyamāṇā maṃhayiṣyamāṇe maṃhayiṣyamāṇāḥ
Vocativemaṃhayiṣyamāṇe maṃhayiṣyamāṇe maṃhayiṣyamāṇāḥ
Accusativemaṃhayiṣyamāṇām maṃhayiṣyamāṇe maṃhayiṣyamāṇāḥ
Instrumentalmaṃhayiṣyamāṇayā maṃhayiṣyamāṇābhyām maṃhayiṣyamāṇābhiḥ
Dativemaṃhayiṣyamāṇāyai maṃhayiṣyamāṇābhyām maṃhayiṣyamāṇābhyaḥ
Ablativemaṃhayiṣyamāṇāyāḥ maṃhayiṣyamāṇābhyām maṃhayiṣyamāṇābhyaḥ
Genitivemaṃhayiṣyamāṇāyāḥ maṃhayiṣyamāṇayoḥ maṃhayiṣyamāṇānām
Locativemaṃhayiṣyamāṇāyām maṃhayiṣyamāṇayoḥ maṃhayiṣyamāṇāsu

Adverb -maṃhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria