Declension table of ?maṃhayantī

Deva

FeminineSingularDualPlural
Nominativemaṃhayantī maṃhayantyau maṃhayantyaḥ
Vocativemaṃhayanti maṃhayantyau maṃhayantyaḥ
Accusativemaṃhayantīm maṃhayantyau maṃhayantīḥ
Instrumentalmaṃhayantyā maṃhayantībhyām maṃhayantībhiḥ
Dativemaṃhayantyai maṃhayantībhyām maṃhayantībhyaḥ
Ablativemaṃhayantyāḥ maṃhayantībhyām maṃhayantībhyaḥ
Genitivemaṃhayantyāḥ maṃhayantyoḥ maṃhayantīnām
Locativemaṃhayantyām maṃhayantyoḥ maṃhayantīṣu

Compound maṃhayanti - maṃhayantī -

Adverb -maṃhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria