Declension table of ?maṃhyamāna

Deva

MasculineSingularDualPlural
Nominativemaṃhyamānaḥ maṃhyamānau maṃhyamānāḥ
Vocativemaṃhyamāna maṃhyamānau maṃhyamānāḥ
Accusativemaṃhyamānam maṃhyamānau maṃhyamānān
Instrumentalmaṃhyamānena maṃhyamānābhyām maṃhyamānaiḥ maṃhyamānebhiḥ
Dativemaṃhyamānāya maṃhyamānābhyām maṃhyamānebhyaḥ
Ablativemaṃhyamānāt maṃhyamānābhyām maṃhyamānebhyaḥ
Genitivemaṃhyamānasya maṃhyamānayoḥ maṃhyamānānām
Locativemaṃhyamāne maṃhyamānayoḥ maṃhyamāneṣu

Compound maṃhyamāna -

Adverb -maṃhyamānam -maṃhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria