Declension table of ?maṃhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṃhayiṣyantī maṃhayiṣyantyau maṃhayiṣyantyaḥ
Vocativemaṃhayiṣyanti maṃhayiṣyantyau maṃhayiṣyantyaḥ
Accusativemaṃhayiṣyantīm maṃhayiṣyantyau maṃhayiṣyantīḥ
Instrumentalmaṃhayiṣyantyā maṃhayiṣyantībhyām maṃhayiṣyantībhiḥ
Dativemaṃhayiṣyantyai maṃhayiṣyantībhyām maṃhayiṣyantībhyaḥ
Ablativemaṃhayiṣyantyāḥ maṃhayiṣyantībhyām maṃhayiṣyantībhyaḥ
Genitivemaṃhayiṣyantyāḥ maṃhayiṣyantyoḥ maṃhayiṣyantīnām
Locativemaṃhayiṣyantyām maṃhayiṣyantyoḥ maṃhayiṣyantīṣu

Compound maṃhayiṣyanti - maṃhayiṣyantī -

Adverb -maṃhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria