Declension table of ?maṃhitavat

Deva

MasculineSingularDualPlural
Nominativemaṃhitavān maṃhitavantau maṃhitavantaḥ
Vocativemaṃhitavan maṃhitavantau maṃhitavantaḥ
Accusativemaṃhitavantam maṃhitavantau maṃhitavataḥ
Instrumentalmaṃhitavatā maṃhitavadbhyām maṃhitavadbhiḥ
Dativemaṃhitavate maṃhitavadbhyām maṃhitavadbhyaḥ
Ablativemaṃhitavataḥ maṃhitavadbhyām maṃhitavadbhyaḥ
Genitivemaṃhitavataḥ maṃhitavatoḥ maṃhitavatām
Locativemaṃhitavati maṃhitavatoḥ maṃhitavatsu

Compound maṃhitavat -

Adverb -maṃhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria