Conjugation tables of mṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmarjayāmi marjayāvaḥ marjayāmaḥ
Secondmarjayasi marjayathaḥ marjayatha
Thirdmarjayati marjayataḥ marjayanti


MiddleSingularDualPlural
Firstmarjaye marjayāvahe marjayāmahe
Secondmarjayase marjayethe marjayadhve
Thirdmarjayate marjayete marjayante


PassiveSingularDualPlural
Firstmarjye marjyāvahe marjyāmahe
Secondmarjyase marjyethe marjyadhve
Thirdmarjyate marjyete marjyante


Imperfect

ActiveSingularDualPlural
Firstamarjayam amarjayāva amarjayāma
Secondamarjayaḥ amarjayatam amarjayata
Thirdamarjayat amarjayatām amarjayan


MiddleSingularDualPlural
Firstamarjaye amarjayāvahi amarjayāmahi
Secondamarjayathāḥ amarjayethām amarjayadhvam
Thirdamarjayata amarjayetām amarjayanta


PassiveSingularDualPlural
Firstamarjye amarjyāvahi amarjyāmahi
Secondamarjyathāḥ amarjyethām amarjyadhvam
Thirdamarjyata amarjyetām amarjyanta


Optative

ActiveSingularDualPlural
Firstmarjayeyam marjayeva marjayema
Secondmarjayeḥ marjayetam marjayeta
Thirdmarjayet marjayetām marjayeyuḥ


MiddleSingularDualPlural
Firstmarjayeya marjayevahi marjayemahi
Secondmarjayethāḥ marjayeyāthām marjayedhvam
Thirdmarjayeta marjayeyātām marjayeran


PassiveSingularDualPlural
Firstmarjyeya marjyevahi marjyemahi
Secondmarjyethāḥ marjyeyāthām marjyedhvam
Thirdmarjyeta marjyeyātām marjyeran


Imperative

ActiveSingularDualPlural
Firstmarjayāni marjayāva marjayāma
Secondmarjaya marjayatam marjayata
Thirdmarjayatu marjayatām marjayantu


MiddleSingularDualPlural
Firstmarjayai marjayāvahai marjayāmahai
Secondmarjayasva marjayethām marjayadhvam
Thirdmarjayatām marjayetām marjayantām


PassiveSingularDualPlural
Firstmarjyai marjyāvahai marjyāmahai
Secondmarjyasva marjyethām marjyadhvam
Thirdmarjyatām marjyetām marjyantām


Future

ActiveSingularDualPlural
Firstmarjayiṣyāmi marjayiṣyāvaḥ marjayiṣyāmaḥ
Secondmarjayiṣyasi marjayiṣyathaḥ marjayiṣyatha
Thirdmarjayiṣyati marjayiṣyataḥ marjayiṣyanti


MiddleSingularDualPlural
Firstmarjayiṣye marjayiṣyāvahe marjayiṣyāmahe
Secondmarjayiṣyase marjayiṣyethe marjayiṣyadhve
Thirdmarjayiṣyate marjayiṣyete marjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarjayitāsmi marjayitāsvaḥ marjayitāsmaḥ
Secondmarjayitāsi marjayitāsthaḥ marjayitāstha
Thirdmarjayitā marjayitārau marjayitāraḥ

Participles

Past Passive Participle
marjita m. n. marjitā f.

Past Active Participle
marjitavat m. n. marjitavatī f.

Present Active Participle
marjayat m. n. marjayantī f.

Present Middle Participle
marjayamāna m. n. marjayamānā f.

Present Passive Participle
marjyamāna m. n. marjyamānā f.

Future Active Participle
marjayiṣyat m. n. marjayiṣyantī f.

Future Middle Participle
marjayiṣyamāṇa m. n. marjayiṣyamāṇā f.

Future Passive Participle
marjayitavya m. n. marjayitavyā f.

Future Passive Participle
marjya m. n. marjyā f.

Future Passive Participle
mārjanīya m. n. mārjanīyā f.

Indeclinable forms

Infinitive
marjayitum

Absolutive
marjayitvā

Absolutive
-marjayya

Periphrastic Perfect
marjayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmārjayāmi mārjayāvaḥ mārjayāmaḥ
Secondmārjayasi mārjayathaḥ mārjayatha
Thirdmārjayati mārjayataḥ mārjayanti


MiddleSingularDualPlural
Firstmārjaye mārjayāvahe mārjayāmahe
Secondmārjayase mārjayethe mārjayadhve
Thirdmārjayate mārjayete mārjayante


PassiveSingularDualPlural
Firstmārjye mārjyāvahe mārjyāmahe
Secondmārjyase mārjyethe mārjyadhve
Thirdmārjyate mārjyete mārjyante


Imperfect

ActiveSingularDualPlural
Firstamārjayam amārjayāva amārjayāma
Secondamārjayaḥ amārjayatam amārjayata
Thirdamārjayat amārjayatām amārjayan


MiddleSingularDualPlural
Firstamārjaye amārjayāvahi amārjayāmahi
Secondamārjayathāḥ amārjayethām amārjayadhvam
Thirdamārjayata amārjayetām amārjayanta


PassiveSingularDualPlural
Firstamārjye amārjyāvahi amārjyāmahi
Secondamārjyathāḥ amārjyethām amārjyadhvam
Thirdamārjyata amārjyetām amārjyanta


Optative

ActiveSingularDualPlural
Firstmārjayeyam mārjayeva mārjayema
Secondmārjayeḥ mārjayetam mārjayeta
Thirdmārjayet mārjayetām mārjayeyuḥ


MiddleSingularDualPlural
Firstmārjayeya mārjayevahi mārjayemahi
Secondmārjayethāḥ mārjayeyāthām mārjayedhvam
Thirdmārjayeta mārjayeyātām mārjayeran


PassiveSingularDualPlural
Firstmārjyeya mārjyevahi mārjyemahi
Secondmārjyethāḥ mārjyeyāthām mārjyedhvam
Thirdmārjyeta mārjyeyātām mārjyeran


Imperative

ActiveSingularDualPlural
Firstmārjayāni mārjayāva mārjayāma
Secondmārjaya mārjayatam mārjayata
Thirdmārjayatu mārjayatām mārjayantu


MiddleSingularDualPlural
Firstmārjayai mārjayāvahai mārjayāmahai
Secondmārjayasva mārjayethām mārjayadhvam
Thirdmārjayatām mārjayetām mārjayantām


PassiveSingularDualPlural
Firstmārjyai mārjyāvahai mārjyāmahai
Secondmārjyasva mārjyethām mārjyadhvam
Thirdmārjyatām mārjyetām mārjyantām


Future

ActiveSingularDualPlural
Firstmārjayiṣyāmi mārjayiṣyāvaḥ mārjayiṣyāmaḥ
Secondmārjayiṣyasi mārjayiṣyathaḥ mārjayiṣyatha
Thirdmārjayiṣyati mārjayiṣyataḥ mārjayiṣyanti


MiddleSingularDualPlural
Firstmārjayiṣye mārjayiṣyāvahe mārjayiṣyāmahe
Secondmārjayiṣyase mārjayiṣyethe mārjayiṣyadhve
Thirdmārjayiṣyate mārjayiṣyete mārjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārjayitāsmi mārjayitāsvaḥ mārjayitāsmaḥ
Secondmārjayitāsi mārjayitāsthaḥ mārjayitāstha
Thirdmārjayitā mārjayitārau mārjayitāraḥ

Participles

Past Passive Participle
mārjita m. n. mārjitā f.

Past Active Participle
mārjitavat m. n. mārjitavatī f.

Present Active Participle
mārjayat m. n. mārjayantī f.

Present Middle Participle
mārjayamāna m. n. mārjayamānā f.

Present Passive Participle
mārjyamāna m. n. mārjyamānā f.

Future Active Participle
mārjayiṣyat m. n. mārjayiṣyantī f.

Future Middle Participle
mārjayiṣyamāṇa m. n. mārjayiṣyamāṇā f.

Future Passive Participle
mārjya m. n. mārjyā f.

Future Passive Participle
mārjanīya m. n. mārjanīyā f.

Future Passive Participle
mārjayitavya m. n. mārjayitavyā f.

Indeclinable forms

Infinitive
mārjayitum

Absolutive
mārjayitvā

Absolutive
-mārjya

Periphrastic Perfect
mārjayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstmarmṛjye marmṛjyāvahe marmṛjyāmahe
Secondmarmṛjyase marmṛjyethe marmṛjyadhve
Thirdmarmṛjyate marmṛjyete marmṛjyante


Imperfect

MiddleSingularDualPlural
Firstamarmṛjye amarmṛjyāvahi amarmṛjyāmahi
Secondamarmṛjyathāḥ amarmṛjyethām amarmṛjyadhvam
Thirdamarmṛjyata amarmṛjyetām amarmṛjyanta


Optative

MiddleSingularDualPlural
Firstmarmṛjyeya marmṛjyevahi marmṛjyemahi
Secondmarmṛjyethāḥ marmṛjyeyāthām marmṛjyedhvam
Thirdmarmṛjyeta marmṛjyeyātām marmṛjyeran


Imperative

MiddleSingularDualPlural
Firstmarmṛjyai marmṛjyāvahai marmṛjyāmahai
Secondmarmṛjyasva marmṛjyethām marmṛjyadhvam
Thirdmarmṛjyatām marmṛjyetām marmṛjyantām

Participles

Present Middle Participle
marmṛjyamāna m. n. marmṛjyamānā f.

Indeclinable forms

Periphrastic Perfect
marmṛjyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria