Declension table of ?marjayitavya

Deva

NeuterSingularDualPlural
Nominativemarjayitavyam marjayitavye marjayitavyāni
Vocativemarjayitavya marjayitavye marjayitavyāni
Accusativemarjayitavyam marjayitavye marjayitavyāni
Instrumentalmarjayitavyena marjayitavyābhyām marjayitavyaiḥ
Dativemarjayitavyāya marjayitavyābhyām marjayitavyebhyaḥ
Ablativemarjayitavyāt marjayitavyābhyām marjayitavyebhyaḥ
Genitivemarjayitavyasya marjayitavyayoḥ marjayitavyānām
Locativemarjayitavye marjayitavyayoḥ marjayitavyeṣu

Compound marjayitavya -

Adverb -marjayitavyam -marjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria