Declension table of ?marjayamāna

Deva

NeuterSingularDualPlural
Nominativemarjayamānam marjayamāne marjayamānāni
Vocativemarjayamāna marjayamāne marjayamānāni
Accusativemarjayamānam marjayamāne marjayamānāni
Instrumentalmarjayamānena marjayamānābhyām marjayamānaiḥ
Dativemarjayamānāya marjayamānābhyām marjayamānebhyaḥ
Ablativemarjayamānāt marjayamānābhyām marjayamānebhyaḥ
Genitivemarjayamānasya marjayamānayoḥ marjayamānānām
Locativemarjayamāne marjayamānayoḥ marjayamāneṣu

Compound marjayamāna -

Adverb -marjayamānam -marjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria