Declension table of ?marjayantī

Deva

FeminineSingularDualPlural
Nominativemarjayantī marjayantyau marjayantyaḥ
Vocativemarjayanti marjayantyau marjayantyaḥ
Accusativemarjayantīm marjayantyau marjayantīḥ
Instrumentalmarjayantyā marjayantībhyām marjayantībhiḥ
Dativemarjayantyai marjayantībhyām marjayantībhyaḥ
Ablativemarjayantyāḥ marjayantībhyām marjayantībhyaḥ
Genitivemarjayantyāḥ marjayantyoḥ marjayantīnām
Locativemarjayantyām marjayantyoḥ marjayantīṣu

Compound marjayanti - marjayantī -

Adverb -marjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria