तिङन्तावली मृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममर्जयति मर्जयतः मर्जयन्ति
मध्यममर्जयसि मर्जयथः मर्जयथ
उत्तममर्जयामि मर्जयावः मर्जयामः


आत्मनेपदेएकद्विबहु
प्रथममर्जयते मर्जयेते मर्जयन्ते
मध्यममर्जयसे मर्जयेथे मर्जयध्वे
उत्तममर्जये मर्जयावहे मर्जयामहे


कर्मणिएकद्विबहु
प्रथममर्ज्यते मर्ज्येते मर्ज्यन्ते
मध्यममर्ज्यसे मर्ज्येथे मर्ज्यध्वे
उत्तममर्ज्ये मर्ज्यावहे मर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्जयत् अमर्जयताम् अमर्जयन्
मध्यमअमर्जयः अमर्जयतम् अमर्जयत
उत्तमअमर्जयम् अमर्जयाव अमर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्जयत अमर्जयेताम् अमर्जयन्त
मध्यमअमर्जयथाः अमर्जयेथाम् अमर्जयध्वम्
उत्तमअमर्जये अमर्जयावहि अमर्जयामहि


कर्मणिएकद्विबहु
प्रथमअमर्ज्यत अमर्ज्येताम् अमर्ज्यन्त
मध्यमअमर्ज्यथाः अमर्ज्येथाम् अमर्ज्यध्वम्
उत्तमअमर्ज्ये अमर्ज्यावहि अमर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्जयेत् मर्जयेताम् मर्जयेयुः
मध्यममर्जयेः मर्जयेतम् मर्जयेत
उत्तममर्जयेयम् मर्जयेव मर्जयेम


आत्मनेपदेएकद्विबहु
प्रथममर्जयेत मर्जयेयाताम् मर्जयेरन्
मध्यममर्जयेथाः मर्जयेयाथाम् मर्जयेध्वम्
उत्तममर्जयेय मर्जयेवहि मर्जयेमहि


कर्मणिएकद्विबहु
प्रथममर्ज्येत मर्ज्येयाताम् मर्ज्येरन्
मध्यममर्ज्येथाः मर्ज्येयाथाम् मर्ज्येध्वम्
उत्तममर्ज्येय मर्ज्येवहि मर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्जयतु मर्जयताम् मर्जयन्तु
मध्यममर्जय मर्जयतम् मर्जयत
उत्तममर्जयानि मर्जयाव मर्जयाम


आत्मनेपदेएकद्विबहु
प्रथममर्जयताम् मर्जयेताम् मर्जयन्ताम्
मध्यममर्जयस्व मर्जयेथाम् मर्जयध्वम्
उत्तममर्जयै मर्जयावहै मर्जयामहै


कर्मणिएकद्विबहु
प्रथममर्ज्यताम् मर्ज्येताम् मर्ज्यन्ताम्
मध्यममर्ज्यस्व मर्ज्येथाम् मर्ज्यध्वम्
उत्तममर्ज्यै मर्ज्यावहै मर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्जयिष्यति मर्जयिष्यतः मर्जयिष्यन्ति
मध्यममर्जयिष्यसि मर्जयिष्यथः मर्जयिष्यथ
उत्तममर्जयिष्यामि मर्जयिष्यावः मर्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्जयिष्यते मर्जयिष्येते मर्जयिष्यन्ते
मध्यममर्जयिष्यसे मर्जयिष्येथे मर्जयिष्यध्वे
उत्तममर्जयिष्ये मर्जयिष्यावहे मर्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्जयिता मर्जयितारौ मर्जयितारः
मध्यममर्जयितासि मर्जयितास्थः मर्जयितास्थ
उत्तममर्जयितास्मि मर्जयितास्वः मर्जयितास्मः

कृदन्त

क्त
मर्जित m. n. मर्जिता f.

क्तवतु
मर्जितवत् m. n. मर्जितवती f.

शतृ
मर्जयत् m. n. मर्जयन्ती f.

शानच्
मर्जयमान m. n. मर्जयमाना f.

शानच् कर्मणि
मर्ज्यमान m. n. मर्ज्यमाना f.

लुडादेश पर
मर्जयिष्यत् m. n. मर्जयिष्यन्ती f.

लुडादेश आत्म
मर्जयिष्यमाण m. n. मर्जयिष्यमाणा f.

तव्य
मर्जयितव्य m. n. मर्जयितव्या f.

यत्
मर्ज्य m. n. मर्ज्या f.

अनीयर्
मार्जनीय m. n. मार्जनीया f.

अव्यय

तुमुन्
मर्जयितुम्

क्त्वा
मर्जयित्वा

ल्यप्
॰मर्जय्य

लिट्
मर्जयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममार्जयति मार्जयतः मार्जयन्ति
मध्यममार्जयसि मार्जयथः मार्जयथ
उत्तममार्जयामि मार्जयावः मार्जयामः


आत्मनेपदेएकद्विबहु
प्रथममार्जयते मार्जयेते मार्जयन्ते
मध्यममार्जयसे मार्जयेथे मार्जयध्वे
उत्तममार्जये मार्जयावहे मार्जयामहे


कर्मणिएकद्विबहु
प्रथममार्ज्यते मार्ज्येते मार्ज्यन्ते
मध्यममार्ज्यसे मार्ज्येथे मार्ज्यध्वे
उत्तममार्ज्ये मार्ज्यावहे मार्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमार्जयत् अमार्जयताम् अमार्जयन्
मध्यमअमार्जयः अमार्जयतम् अमार्जयत
उत्तमअमार्जयम् अमार्जयाव अमार्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअमार्जयत अमार्जयेताम् अमार्जयन्त
मध्यमअमार्जयथाः अमार्जयेथाम् अमार्जयध्वम्
उत्तमअमार्जये अमार्जयावहि अमार्जयामहि


कर्मणिएकद्विबहु
प्रथमअमार्ज्यत अमार्ज्येताम् अमार्ज्यन्त
मध्यमअमार्ज्यथाः अमार्ज्येथाम् अमार्ज्यध्वम्
उत्तमअमार्ज्ये अमार्ज्यावहि अमार्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममार्जयेत् मार्जयेताम् मार्जयेयुः
मध्यममार्जयेः मार्जयेतम् मार्जयेत
उत्तममार्जयेयम् मार्जयेव मार्जयेम


आत्मनेपदेएकद्विबहु
प्रथममार्जयेत मार्जयेयाताम् मार्जयेरन्
मध्यममार्जयेथाः मार्जयेयाथाम् मार्जयेध्वम्
उत्तममार्जयेय मार्जयेवहि मार्जयेमहि


कर्मणिएकद्विबहु
प्रथममार्ज्येत मार्ज्येयाताम् मार्ज्येरन्
मध्यममार्ज्येथाः मार्ज्येयाथाम् मार्ज्येध्वम्
उत्तममार्ज्येय मार्ज्येवहि मार्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममार्जयतु मार्जयताम् मार्जयन्तु
मध्यममार्जय मार्जयतम् मार्जयत
उत्तममार्जयानि मार्जयाव मार्जयाम


आत्मनेपदेएकद्विबहु
प्रथममार्जयताम् मार्जयेताम् मार्जयन्ताम्
मध्यममार्जयस्व मार्जयेथाम् मार्जयध्वम्
उत्तममार्जयै मार्जयावहै मार्जयामहै


कर्मणिएकद्विबहु
प्रथममार्ज्यताम् मार्ज्येताम् मार्ज्यन्ताम्
मध्यममार्ज्यस्व मार्ज्येथाम् मार्ज्यध्वम्
उत्तममार्ज्यै मार्ज्यावहै मार्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति
मध्यममार्जयिष्यसि मार्जयिष्यथः मार्जयिष्यथ
उत्तममार्जयिष्यामि मार्जयिष्यावः मार्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते
मध्यममार्जयिष्यसे मार्जयिष्येथे मार्जयिष्यध्वे
उत्तममार्जयिष्ये मार्जयिष्यावहे मार्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममार्जयिता मार्जयितारौ मार्जयितारः
मध्यममार्जयितासि मार्जयितास्थः मार्जयितास्थ
उत्तममार्जयितास्मि मार्जयितास्वः मार्जयितास्मः

कृदन्त

क्त
मार्जित m. n. मार्जिता f.

क्तवतु
मार्जितवत् m. n. मार्जितवती f.

शतृ
मार्जयत् m. n. मार्जयन्ती f.

शानच्
मार्जयमान m. n. मार्जयमाना f.

शानच् कर्मणि
मार्ज्यमान m. n. मार्ज्यमाना f.

लुडादेश पर
मार्जयिष्यत् m. n. मार्जयिष्यन्ती f.

लुडादेश आत्म
मार्जयिष्यमाण m. n. मार्जयिष्यमाणा f.

यत्
मार्ज्य m. n. मार्ज्या f.

अनीयर्
मार्जनीय m. n. मार्जनीया f.

तव्य
मार्जयितव्य m. n. मार्जयितव्या f.

अव्यय

तुमुन्
मार्जयितुम्

क्त्वा
मार्जयित्वा

ल्यप्
॰मार्ज्य

लिट्
मार्जयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथममर्मृज्यते मर्मृज्येते मर्मृज्यन्ते
मध्यममर्मृज्यसे मर्मृज्येथे मर्मृज्यध्वे
उत्तममर्मृज्ये मर्मृज्यावहे मर्मृज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमर्मृज्यत अमर्मृज्येताम् अमर्मृज्यन्त
मध्यमअमर्मृज्यथाः अमर्मृज्येथाम् अमर्मृज्यध्वम्
उत्तमअमर्मृज्ये अमर्मृज्यावहि अमर्मृज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथममर्मृज्येत मर्मृज्येयाताम् मर्मृज्येरन्
मध्यममर्मृज्येथाः मर्मृज्येयाथाम् मर्मृज्येध्वम्
उत्तममर्मृज्येय मर्मृज्येवहि मर्मृज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममर्मृज्यताम् मर्मृज्येताम् मर्मृज्यन्ताम्
मध्यममर्मृज्यस्व मर्मृज्येथाम् मर्मृज्यध्वम्
उत्तममर्मृज्यै मर्मृज्यावहै मर्मृज्यामहै

कृदन्त

शानच्
मर्मृज्यमान m. n. मर्मृज्यमाना f.

अव्यय

लिट्
मर्मृज्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria