Declension table of ?marjayitavyā

Deva

FeminineSingularDualPlural
Nominativemarjayitavyā marjayitavye marjayitavyāḥ
Vocativemarjayitavye marjayitavye marjayitavyāḥ
Accusativemarjayitavyām marjayitavye marjayitavyāḥ
Instrumentalmarjayitavyayā marjayitavyābhyām marjayitavyābhiḥ
Dativemarjayitavyāyai marjayitavyābhyām marjayitavyābhyaḥ
Ablativemarjayitavyāyāḥ marjayitavyābhyām marjayitavyābhyaḥ
Genitivemarjayitavyāyāḥ marjayitavyayoḥ marjayitavyānām
Locativemarjayitavyāyām marjayitavyayoḥ marjayitavyāsu

Adverb -marjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria